Declension table of ?rākhamāṇa

Deva

NeuterSingularDualPlural
Nominativerākhamāṇam rākhamāṇe rākhamāṇāni
Vocativerākhamāṇa rākhamāṇe rākhamāṇāni
Accusativerākhamāṇam rākhamāṇe rākhamāṇāni
Instrumentalrākhamāṇena rākhamāṇābhyām rākhamāṇaiḥ
Dativerākhamāṇāya rākhamāṇābhyām rākhamāṇebhyaḥ
Ablativerākhamāṇāt rākhamāṇābhyām rākhamāṇebhyaḥ
Genitiverākhamāṇasya rākhamāṇayoḥ rākhamāṇānām
Locativerākhamāṇe rākhamāṇayoḥ rākhamāṇeṣu

Compound rākhamāṇa -

Adverb -rākhamāṇam -rākhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria