Declension table of ?rākhaṇīya

Deva

NeuterSingularDualPlural
Nominativerākhaṇīyam rākhaṇīye rākhaṇīyāni
Vocativerākhaṇīya rākhaṇīye rākhaṇīyāni
Accusativerākhaṇīyam rākhaṇīye rākhaṇīyāni
Instrumentalrākhaṇīyena rākhaṇīyābhyām rākhaṇīyaiḥ
Dativerākhaṇīyāya rākhaṇīyābhyām rākhaṇīyebhyaḥ
Ablativerākhaṇīyāt rākhaṇīyābhyām rākhaṇīyebhyaḥ
Genitiverākhaṇīyasya rākhaṇīyayoḥ rākhaṇīyānām
Locativerākhaṇīye rākhaṇīyayoḥ rākhaṇīyeṣu

Compound rākhaṇīya -

Adverb -rākhaṇīyam -rākhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria