Declension table of ?rākhta

Deva

MasculineSingularDualPlural
Nominativerākhtaḥ rākhtau rākhtāḥ
Vocativerākhta rākhtau rākhtāḥ
Accusativerākhtam rākhtau rākhtān
Instrumentalrākhtena rākhtābhyām rākhtaiḥ rākhtebhiḥ
Dativerākhtāya rākhtābhyām rākhtebhyaḥ
Ablativerākhtāt rākhtābhyām rākhtebhyaḥ
Genitiverākhtasya rākhtayoḥ rākhtānām
Locativerākhte rākhtayoḥ rākhteṣu

Compound rākhta -

Adverb -rākhtam -rākhtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria