Declension table of ?rākhantī

Deva

FeminineSingularDualPlural
Nominativerākhantī rākhantyau rākhantyaḥ
Vocativerākhanti rākhantyau rākhantyaḥ
Accusativerākhantīm rākhantyau rākhantīḥ
Instrumentalrākhantyā rākhantībhyām rākhantībhiḥ
Dativerākhantyai rākhantībhyām rākhantībhyaḥ
Ablativerākhantyāḥ rākhantībhyām rākhantībhyaḥ
Genitiverākhantyāḥ rākhantyoḥ rākhantīnām
Locativerākhantyām rākhantyoḥ rākhantīṣu

Compound rākhanti - rākhantī -

Adverb -rākhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria