Declension table of ?rākhya

Deva

NeuterSingularDualPlural
Nominativerākhyam rākhye rākhyāṇi
Vocativerākhya rākhye rākhyāṇi
Accusativerākhyam rākhye rākhyāṇi
Instrumentalrākhyeṇa rākhyābhyām rākhyaiḥ
Dativerākhyāya rākhyābhyām rākhyebhyaḥ
Ablativerākhyāt rākhyābhyām rākhyebhyaḥ
Genitiverākhyasya rākhyayoḥ rākhyāṇām
Locativerākhye rākhyayoḥ rākhyeṣu

Compound rākhya -

Adverb -rākhyam -rākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria