Declension table of ?rarākhāṇa

Deva

NeuterSingularDualPlural
Nominativerarākhāṇam rarākhāṇe rarākhāṇāni
Vocativerarākhāṇa rarākhāṇe rarākhāṇāni
Accusativerarākhāṇam rarākhāṇe rarākhāṇāni
Instrumentalrarākhāṇena rarākhāṇābhyām rarākhāṇaiḥ
Dativerarākhāṇāya rarākhāṇābhyām rarākhāṇebhyaḥ
Ablativerarākhāṇāt rarākhāṇābhyām rarākhāṇebhyaḥ
Genitiverarākhāṇasya rarākhāṇayoḥ rarākhāṇānām
Locativerarākhāṇe rarākhāṇayoḥ rarākhāṇeṣu

Compound rarākhāṇa -

Adverb -rarākhāṇam -rarākhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria