Declension table of ?rākhtavat

Deva

NeuterSingularDualPlural
Nominativerākhtavat rākhtavantī rākhtavatī rākhtavanti
Vocativerākhtavat rākhtavantī rākhtavatī rākhtavanti
Accusativerākhtavat rākhtavantī rākhtavatī rākhtavanti
Instrumentalrākhtavatā rākhtavadbhyām rākhtavadbhiḥ
Dativerākhtavate rākhtavadbhyām rākhtavadbhyaḥ
Ablativerākhtavataḥ rākhtavadbhyām rākhtavadbhyaḥ
Genitiverākhtavataḥ rākhtavatoḥ rākhtavatām
Locativerākhtavati rākhtavatoḥ rākhtavatsu

Adverb -rākhtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria