Declension table of ?rākhiṣyantī

Deva

FeminineSingularDualPlural
Nominativerākhiṣyantī rākhiṣyantyau rākhiṣyantyaḥ
Vocativerākhiṣyanti rākhiṣyantyau rākhiṣyantyaḥ
Accusativerākhiṣyantīm rākhiṣyantyau rākhiṣyantīḥ
Instrumentalrākhiṣyantyā rākhiṣyantībhyām rākhiṣyantībhiḥ
Dativerākhiṣyantyai rākhiṣyantībhyām rākhiṣyantībhyaḥ
Ablativerākhiṣyantyāḥ rākhiṣyantībhyām rākhiṣyantībhyaḥ
Genitiverākhiṣyantyāḥ rākhiṣyantyoḥ rākhiṣyantīnām
Locativerākhiṣyantyām rākhiṣyantyoḥ rākhiṣyantīṣu

Compound rākhiṣyanti - rākhiṣyantī -

Adverb -rākhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria