Conjugation tables of paṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpaṭayāmi paṭayāvaḥ paṭayāmaḥ
Secondpaṭayasi paṭayathaḥ paṭayatha
Thirdpaṭayati paṭayataḥ paṭayanti


PassiveSingularDualPlural
Firstpaṭye paṭyāvahe paṭyāmahe
Secondpaṭyase paṭyethe paṭyadhve
Thirdpaṭyate paṭyete paṭyante


Imperfect

ActiveSingularDualPlural
Firstapaṭayam apaṭayāva apaṭayāma
Secondapaṭayaḥ apaṭayatam apaṭayata
Thirdapaṭayat apaṭayatām apaṭayan


PassiveSingularDualPlural
Firstapaṭye apaṭyāvahi apaṭyāmahi
Secondapaṭyathāḥ apaṭyethām apaṭyadhvam
Thirdapaṭyata apaṭyetām apaṭyanta


Optative

ActiveSingularDualPlural
Firstpaṭayeyam paṭayeva paṭayema
Secondpaṭayeḥ paṭayetam paṭayeta
Thirdpaṭayet paṭayetām paṭayeyuḥ


PassiveSingularDualPlural
Firstpaṭyeya paṭyevahi paṭyemahi
Secondpaṭyethāḥ paṭyeyāthām paṭyedhvam
Thirdpaṭyeta paṭyeyātām paṭyeran


Imperative

ActiveSingularDualPlural
Firstpaṭayāni paṭayāva paṭayāma
Secondpaṭaya paṭayatam paṭayata
Thirdpaṭayatu paṭayatām paṭayantu


PassiveSingularDualPlural
Firstpaṭyai paṭyāvahai paṭyāmahai
Secondpaṭyasva paṭyethām paṭyadhvam
Thirdpaṭyatām paṭyetām paṭyantām


Future

ActiveSingularDualPlural
Firstpaṭayiṣyāmi paṭayiṣyāvaḥ paṭayiṣyāmaḥ
Secondpaṭayiṣyasi paṭayiṣyathaḥ paṭayiṣyatha
Thirdpaṭayiṣyati paṭayiṣyataḥ paṭayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstpaṭayitāsmi paṭayitāsvaḥ paṭayitāsmaḥ
Secondpaṭayitāsi paṭayitāsthaḥ paṭayitāstha
Thirdpaṭayitā paṭayitārau paṭayitāraḥ

Participles

Past Passive Participle
paṭita m. n. paṭitā f.

Past Active Participle
paṭitavat m. n. paṭitavatī f.

Present Active Participle
paṭayat m. n. paṭayantī f.

Present Passive Participle
paṭyamāna m. n. paṭyamānā f.

Future Active Participle
paṭayiṣyat m. n. paṭayiṣyantī f.

Future Passive Participle
paṭayitavya m. n. paṭayitavyā f.

Future Passive Participle
paṭya m. n. paṭyā f.

Future Passive Participle
paṭanīya m. n. paṭanīyā f.

Indeclinable forms

Infinitive
paṭayitum

Absolutive
paṭayitvā

Absolutive
-paṭayya

Periphrastic Perfect
paṭayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstpāṭayāmi pāṭayāvaḥ pāṭayāmaḥ
Secondpāṭayasi pāṭayathaḥ pāṭayatha
Thirdpāṭayati pāṭayataḥ pāṭayanti


MiddleSingularDualPlural
Firstpāṭaye pāṭayāvahe pāṭayāmahe
Secondpāṭayase pāṭayethe pāṭayadhve
Thirdpāṭayate pāṭayete pāṭayante


PassiveSingularDualPlural
Firstpāṭye pāṭyāvahe pāṭyāmahe
Secondpāṭyase pāṭyethe pāṭyadhve
Thirdpāṭyate pāṭyete pāṭyante


Imperfect

ActiveSingularDualPlural
Firstapāṭayam apāṭayāva apāṭayāma
Secondapāṭayaḥ apāṭayatam apāṭayata
Thirdapāṭayat apāṭayatām apāṭayan


MiddleSingularDualPlural
Firstapāṭaye apāṭayāvahi apāṭayāmahi
Secondapāṭayathāḥ apāṭayethām apāṭayadhvam
Thirdapāṭayata apāṭayetām apāṭayanta


PassiveSingularDualPlural
Firstapāṭye apāṭyāvahi apāṭyāmahi
Secondapāṭyathāḥ apāṭyethām apāṭyadhvam
Thirdapāṭyata apāṭyetām apāṭyanta


Optative

ActiveSingularDualPlural
Firstpāṭayeyam pāṭayeva pāṭayema
Secondpāṭayeḥ pāṭayetam pāṭayeta
Thirdpāṭayet pāṭayetām pāṭayeyuḥ


MiddleSingularDualPlural
Firstpāṭayeya pāṭayevahi pāṭayemahi
Secondpāṭayethāḥ pāṭayeyāthām pāṭayedhvam
Thirdpāṭayeta pāṭayeyātām pāṭayeran


PassiveSingularDualPlural
Firstpāṭyeya pāṭyevahi pāṭyemahi
Secondpāṭyethāḥ pāṭyeyāthām pāṭyedhvam
Thirdpāṭyeta pāṭyeyātām pāṭyeran


Imperative

ActiveSingularDualPlural
Firstpāṭayāni pāṭayāva pāṭayāma
Secondpāṭaya pāṭayatam pāṭayata
Thirdpāṭayatu pāṭayatām pāṭayantu


MiddleSingularDualPlural
Firstpāṭayai pāṭayāvahai pāṭayāmahai
Secondpāṭayasva pāṭayethām pāṭayadhvam
Thirdpāṭayatām pāṭayetām pāṭayantām


PassiveSingularDualPlural
Firstpāṭyai pāṭyāvahai pāṭyāmahai
Secondpāṭyasva pāṭyethām pāṭyadhvam
Thirdpāṭyatām pāṭyetām pāṭyantām


Future

ActiveSingularDualPlural
Firstpāṭayiṣyāmi pāṭayiṣyāvaḥ pāṭayiṣyāmaḥ
Secondpāṭayiṣyasi pāṭayiṣyathaḥ pāṭayiṣyatha
Thirdpāṭayiṣyati pāṭayiṣyataḥ pāṭayiṣyanti


MiddleSingularDualPlural
Firstpāṭayiṣye pāṭayiṣyāvahe pāṭayiṣyāmahe
Secondpāṭayiṣyase pāṭayiṣyethe pāṭayiṣyadhve
Thirdpāṭayiṣyate pāṭayiṣyete pāṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpāṭayitāsmi pāṭayitāsvaḥ pāṭayitāsmaḥ
Secondpāṭayitāsi pāṭayitāsthaḥ pāṭayitāstha
Thirdpāṭayitā pāṭayitārau pāṭayitāraḥ

Participles

Past Passive Participle
pāṭita m. n. pāṭitā f.

Past Active Participle
pāṭitavat m. n. pāṭitavatī f.

Present Active Participle
pāṭayat m. n. pāṭayantī f.

Present Middle Participle
pāṭayamāna m. n. pāṭayamānā f.

Present Passive Participle
pāṭyamāna m. n. pāṭyamānā f.

Future Active Participle
pāṭayiṣyat m. n. pāṭayiṣyantī f.

Future Middle Participle
pāṭayiṣyamāṇa m. n. pāṭayiṣyamāṇā f.

Future Passive Participle
pāṭya m. n. pāṭyā f.

Future Passive Participle
pāṭanīya m. n. pāṭanīyā f.

Future Passive Participle
pāṭayitavya m. n. pāṭayitavyā f.

Indeclinable forms

Infinitive
pāṭayitum

Absolutive
pāṭayitvā

Absolutive
-pāṭya

Periphrastic Perfect
pāṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria