Declension table of ?pāṭitavat

Deva

MasculineSingularDualPlural
Nominativepāṭitavān pāṭitavantau pāṭitavantaḥ
Vocativepāṭitavan pāṭitavantau pāṭitavantaḥ
Accusativepāṭitavantam pāṭitavantau pāṭitavataḥ
Instrumentalpāṭitavatā pāṭitavadbhyām pāṭitavadbhiḥ
Dativepāṭitavate pāṭitavadbhyām pāṭitavadbhyaḥ
Ablativepāṭitavataḥ pāṭitavadbhyām pāṭitavadbhyaḥ
Genitivepāṭitavataḥ pāṭitavatoḥ pāṭitavatām
Locativepāṭitavati pāṭitavatoḥ pāṭitavatsu

Compound pāṭitavat -

Adverb -pāṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria