Declension table of ?pāṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepāṭayiṣyamāṇā pāṭayiṣyamāṇe pāṭayiṣyamāṇāḥ
Vocativepāṭayiṣyamāṇe pāṭayiṣyamāṇe pāṭayiṣyamāṇāḥ
Accusativepāṭayiṣyamāṇām pāṭayiṣyamāṇe pāṭayiṣyamāṇāḥ
Instrumentalpāṭayiṣyamāṇayā pāṭayiṣyamāṇābhyām pāṭayiṣyamāṇābhiḥ
Dativepāṭayiṣyamāṇāyai pāṭayiṣyamāṇābhyām pāṭayiṣyamāṇābhyaḥ
Ablativepāṭayiṣyamāṇāyāḥ pāṭayiṣyamāṇābhyām pāṭayiṣyamāṇābhyaḥ
Genitivepāṭayiṣyamāṇāyāḥ pāṭayiṣyamāṇayoḥ pāṭayiṣyamāṇānām
Locativepāṭayiṣyamāṇāyām pāṭayiṣyamāṇayoḥ pāṭayiṣyamāṇāsu

Adverb -pāṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria