Declension table of ?pāṭitavat

Deva

NeuterSingularDualPlural
Nominativepāṭitavat pāṭitavantī pāṭitavatī pāṭitavanti
Vocativepāṭitavat pāṭitavantī pāṭitavatī pāṭitavanti
Accusativepāṭitavat pāṭitavantī pāṭitavatī pāṭitavanti
Instrumentalpāṭitavatā pāṭitavadbhyām pāṭitavadbhiḥ
Dativepāṭitavate pāṭitavadbhyām pāṭitavadbhyaḥ
Ablativepāṭitavataḥ pāṭitavadbhyām pāṭitavadbhyaḥ
Genitivepāṭitavataḥ pāṭitavatoḥ pāṭitavatām
Locativepāṭitavati pāṭitavatoḥ pāṭitavatsu

Adverb -pāṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria