Declension table of ?pāṭayitavya

Deva

NeuterSingularDualPlural
Nominativepāṭayitavyam pāṭayitavye pāṭayitavyāni
Vocativepāṭayitavya pāṭayitavye pāṭayitavyāni
Accusativepāṭayitavyam pāṭayitavye pāṭayitavyāni
Instrumentalpāṭayitavyena pāṭayitavyābhyām pāṭayitavyaiḥ
Dativepāṭayitavyāya pāṭayitavyābhyām pāṭayitavyebhyaḥ
Ablativepāṭayitavyāt pāṭayitavyābhyām pāṭayitavyebhyaḥ
Genitivepāṭayitavyasya pāṭayitavyayoḥ pāṭayitavyānām
Locativepāṭayitavye pāṭayitavyayoḥ pāṭayitavyeṣu

Compound pāṭayitavya -

Adverb -pāṭayitavyam -pāṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria