Declension table of ?paṭayitavya

Deva

MasculineSingularDualPlural
Nominativepaṭayitavyaḥ paṭayitavyau paṭayitavyāḥ
Vocativepaṭayitavya paṭayitavyau paṭayitavyāḥ
Accusativepaṭayitavyam paṭayitavyau paṭayitavyān
Instrumentalpaṭayitavyena paṭayitavyābhyām paṭayitavyaiḥ paṭayitavyebhiḥ
Dativepaṭayitavyāya paṭayitavyābhyām paṭayitavyebhyaḥ
Ablativepaṭayitavyāt paṭayitavyābhyām paṭayitavyebhyaḥ
Genitivepaṭayitavyasya paṭayitavyayoḥ paṭayitavyānām
Locativepaṭayitavye paṭayitavyayoḥ paṭayitavyeṣu

Compound paṭayitavya -

Adverb -paṭayitavyam -paṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria