Declension table of ?pāṭayantī

Deva

FeminineSingularDualPlural
Nominativepāṭayantī pāṭayantyau pāṭayantyaḥ
Vocativepāṭayanti pāṭayantyau pāṭayantyaḥ
Accusativepāṭayantīm pāṭayantyau pāṭayantīḥ
Instrumentalpāṭayantyā pāṭayantībhyām pāṭayantībhiḥ
Dativepāṭayantyai pāṭayantībhyām pāṭayantībhyaḥ
Ablativepāṭayantyāḥ pāṭayantībhyām pāṭayantībhyaḥ
Genitivepāṭayantyāḥ pāṭayantyoḥ pāṭayantīnām
Locativepāṭayantyām pāṭayantyoḥ pāṭayantīṣu

Compound pāṭayanti - pāṭayantī -

Adverb -pāṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria