Declension table of ?paṭitavat

Deva

NeuterSingularDualPlural
Nominativepaṭitavat paṭitavantī paṭitavatī paṭitavanti
Vocativepaṭitavat paṭitavantī paṭitavatī paṭitavanti
Accusativepaṭitavat paṭitavantī paṭitavatī paṭitavanti
Instrumentalpaṭitavatā paṭitavadbhyām paṭitavadbhiḥ
Dativepaṭitavate paṭitavadbhyām paṭitavadbhyaḥ
Ablativepaṭitavataḥ paṭitavadbhyām paṭitavadbhyaḥ
Genitivepaṭitavataḥ paṭitavatoḥ paṭitavatām
Locativepaṭitavati paṭitavatoḥ paṭitavatsu

Adverb -paṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria