Declension table of ?pāṭitavatī

Deva

FeminineSingularDualPlural
Nominativepāṭitavatī pāṭitavatyau pāṭitavatyaḥ
Vocativepāṭitavati pāṭitavatyau pāṭitavatyaḥ
Accusativepāṭitavatīm pāṭitavatyau pāṭitavatīḥ
Instrumentalpāṭitavatyā pāṭitavatībhyām pāṭitavatībhiḥ
Dativepāṭitavatyai pāṭitavatībhyām pāṭitavatībhyaḥ
Ablativepāṭitavatyāḥ pāṭitavatībhyām pāṭitavatībhyaḥ
Genitivepāṭitavatyāḥ pāṭitavatyoḥ pāṭitavatīnām
Locativepāṭitavatyām pāṭitavatyoḥ pāṭitavatīṣu

Compound pāṭitavati - pāṭitavatī -

Adverb -pāṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria