Declension table of ?paṭitavat

Deva

MasculineSingularDualPlural
Nominativepaṭitavān paṭitavantau paṭitavantaḥ
Vocativepaṭitavan paṭitavantau paṭitavantaḥ
Accusativepaṭitavantam paṭitavantau paṭitavataḥ
Instrumentalpaṭitavatā paṭitavadbhyām paṭitavadbhiḥ
Dativepaṭitavate paṭitavadbhyām paṭitavadbhyaḥ
Ablativepaṭitavataḥ paṭitavadbhyām paṭitavadbhyaḥ
Genitivepaṭitavataḥ paṭitavatoḥ paṭitavatām
Locativepaṭitavati paṭitavatoḥ paṭitavatsu

Compound paṭitavat -

Adverb -paṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria