तिङन्तावली पट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपटयति पटयतः पटयन्ति
मध्यमपटयसि पटयथः पटयथ
उत्तमपटयामि पटयावः पटयामः


कर्मणिएकद्विबहु
प्रथमपट्यते पट्येते पट्यन्ते
मध्यमपट्यसे पट्येथे पट्यध्वे
उत्तमपट्ये पट्यावहे पट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपटयत् अपटयताम् अपटयन्
मध्यमअपटयः अपटयतम् अपटयत
उत्तमअपटयम् अपटयाव अपटयाम


कर्मणिएकद्विबहु
प्रथमअपट्यत अपट्येताम् अपट्यन्त
मध्यमअपट्यथाः अपट्येथाम् अपट्यध्वम्
उत्तमअपट्ये अपट्यावहि अपट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपटयेत् पटयेताम् पटयेयुः
मध्यमपटयेः पटयेतम् पटयेत
उत्तमपटयेयम् पटयेव पटयेम


कर्मणिएकद्विबहु
प्रथमपट्येत पट्येयाताम् पट्येरन्
मध्यमपट्येथाः पट्येयाथाम् पट्येध्वम्
उत्तमपट्येय पट्येवहि पट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपटयतु पटयताम् पटयन्तु
मध्यमपटय पटयतम् पटयत
उत्तमपटयानि पटयाव पटयाम


कर्मणिएकद्विबहु
प्रथमपट्यताम् पट्येताम् पट्यन्ताम्
मध्यमपट्यस्व पट्येथाम् पट्यध्वम्
उत्तमपट्यै पट्यावहै पट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपटयिष्यति पटयिष्यतः पटयिष्यन्ति
मध्यमपटयिष्यसि पटयिष्यथः पटयिष्यथ
उत्तमपटयिष्यामि पटयिष्यावः पटयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमपटयिता पटयितारौ पटयितारः
मध्यमपटयितासि पटयितास्थः पटयितास्थ
उत्तमपटयितास्मि पटयितास्वः पटयितास्मः

कृदन्त

क्त
पटित m. n. पटिता f.

क्तवतु
पटितवत् m. n. पटितवती f.

शतृ
पटयत् m. n. पटयन्ती f.

शानच् कर्मणि
पट्यमान m. n. पट्यमाना f.

लुडादेश पर
पटयिष्यत् m. n. पटयिष्यन्ती f.

तव्य
पटयितव्य m. n. पटयितव्या f.

यत्
पट्य m. n. पट्या f.

अनीयर्
पटनीय m. n. पटनीया f.

अव्यय

तुमुन्
पटयितुम्

क्त्वा
पटयित्वा

ल्यप्
॰पटय्य

लिट्
पटयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमपाटयति पाटयतः पाटयन्ति
मध्यमपाटयसि पाटयथः पाटयथ
उत्तमपाटयामि पाटयावः पाटयामः


आत्मनेपदेएकद्विबहु
प्रथमपाटयते पाटयेते पाटयन्ते
मध्यमपाटयसे पाटयेथे पाटयध्वे
उत्तमपाटये पाटयावहे पाटयामहे


कर्मणिएकद्विबहु
प्रथमपाट्यते पाट्येते पाट्यन्ते
मध्यमपाट्यसे पाट्येथे पाट्यध्वे
उत्तमपाट्ये पाट्यावहे पाट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपाटयत् अपाटयताम् अपाटयन्
मध्यमअपाटयः अपाटयतम् अपाटयत
उत्तमअपाटयम् अपाटयाव अपाटयाम


आत्मनेपदेएकद्विबहु
प्रथमअपाटयत अपाटयेताम् अपाटयन्त
मध्यमअपाटयथाः अपाटयेथाम् अपाटयध्वम्
उत्तमअपाटये अपाटयावहि अपाटयामहि


कर्मणिएकद्विबहु
प्रथमअपाट्यत अपाट्येताम् अपाट्यन्त
मध्यमअपाट्यथाः अपाट्येथाम् अपाट्यध्वम्
उत्तमअपाट्ये अपाट्यावहि अपाट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपाटयेत् पाटयेताम् पाटयेयुः
मध्यमपाटयेः पाटयेतम् पाटयेत
उत्तमपाटयेयम् पाटयेव पाटयेम


आत्मनेपदेएकद्विबहु
प्रथमपाटयेत पाटयेयाताम् पाटयेरन्
मध्यमपाटयेथाः पाटयेयाथाम् पाटयेध्वम्
उत्तमपाटयेय पाटयेवहि पाटयेमहि


कर्मणिएकद्विबहु
प्रथमपाट्येत पाट्येयाताम् पाट्येरन्
मध्यमपाट्येथाः पाट्येयाथाम् पाट्येध्वम्
उत्तमपाट्येय पाट्येवहि पाट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपाटयतु पाटयताम् पाटयन्तु
मध्यमपाटय पाटयतम् पाटयत
उत्तमपाटयानि पाटयाव पाटयाम


आत्मनेपदेएकद्विबहु
प्रथमपाटयताम् पाटयेताम् पाटयन्ताम्
मध्यमपाटयस्व पाटयेथाम् पाटयध्वम्
उत्तमपाटयै पाटयावहै पाटयामहै


कर्मणिएकद्विबहु
प्रथमपाट्यताम् पाट्येताम् पाट्यन्ताम्
मध्यमपाट्यस्व पाट्येथाम् पाट्यध्वम्
उत्तमपाट्यै पाट्यावहै पाट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपाटयिष्यति पाटयिष्यतः पाटयिष्यन्ति
मध्यमपाटयिष्यसि पाटयिष्यथः पाटयिष्यथ
उत्तमपाटयिष्यामि पाटयिष्यावः पाटयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपाटयिष्यते पाटयिष्येते पाटयिष्यन्ते
मध्यमपाटयिष्यसे पाटयिष्येथे पाटयिष्यध्वे
उत्तमपाटयिष्ये पाटयिष्यावहे पाटयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपाटयिता पाटयितारौ पाटयितारः
मध्यमपाटयितासि पाटयितास्थः पाटयितास्थ
उत्तमपाटयितास्मि पाटयितास्वः पाटयितास्मः

कृदन्त

क्त
पाटित m. n. पाटिता f.

क्तवतु
पाटितवत् m. n. पाटितवती f.

शतृ
पाटयत् m. n. पाटयन्ती f.

शानच्
पाटयमान m. n. पाटयमाना f.

शानच् कर्मणि
पाट्यमान m. n. पाट्यमाना f.

लुडादेश पर
पाटयिष्यत् m. n. पाटयिष्यन्ती f.

लुडादेश आत्म
पाटयिष्यमाण m. n. पाटयिष्यमाणा f.

यत्
पाट्य m. n. पाट्या f.

अनीयर्
पाटनीय m. n. पाटनीया f.

तव्य
पाटयितव्य m. n. पाटयितव्या f.

अव्यय

तुमुन्
पाटयितुम्

क्त्वा
पाटयित्वा

ल्यप्
॰पाट्य

लिट्
पाटयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria