Declension table of pāṭita

Deva

MasculineSingularDualPlural
Nominativepāṭitaḥ pāṭitau pāṭitāḥ
Vocativepāṭita pāṭitau pāṭitāḥ
Accusativepāṭitam pāṭitau pāṭitān
Instrumentalpāṭitena pāṭitābhyām pāṭitaiḥ pāṭitebhiḥ
Dativepāṭitāya pāṭitābhyām pāṭitebhyaḥ
Ablativepāṭitāt pāṭitābhyām pāṭitebhyaḥ
Genitivepāṭitasya pāṭitayoḥ pāṭitānām
Locativepāṭite pāṭitayoḥ pāṭiteṣu

Compound pāṭita -

Adverb -pāṭitam -pāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria