Declension table of pāṭita

Deva

NeuterSingularDualPlural
Nominativepāṭitam pāṭite pāṭitāni
Vocativepāṭita pāṭite pāṭitāni
Accusativepāṭitam pāṭite pāṭitāni
Instrumentalpāṭitena pāṭitābhyām pāṭitaiḥ
Dativepāṭitāya pāṭitābhyām pāṭitebhyaḥ
Ablativepāṭitāt pāṭitābhyām pāṭitebhyaḥ
Genitivepāṭitasya pāṭitayoḥ pāṭitānām
Locativepāṭite pāṭitayoḥ pāṭiteṣu

Compound pāṭita -

Adverb -pāṭitam -pāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria