Declension table of ?paṭayantī

Deva

FeminineSingularDualPlural
Nominativepaṭayantī paṭayantyau paṭayantyaḥ
Vocativepaṭayanti paṭayantyau paṭayantyaḥ
Accusativepaṭayantīm paṭayantyau paṭayantīḥ
Instrumentalpaṭayantyā paṭayantībhyām paṭayantībhiḥ
Dativepaṭayantyai paṭayantībhyām paṭayantībhyaḥ
Ablativepaṭayantyāḥ paṭayantībhyām paṭayantībhyaḥ
Genitivepaṭayantyāḥ paṭayantyoḥ paṭayantīnām
Locativepaṭayantyām paṭayantyoḥ paṭayantīṣu

Compound paṭayanti - paṭayantī -

Adverb -paṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria