Declension table of ?paṭita

Deva

MasculineSingularDualPlural
Nominativepaṭitaḥ paṭitau paṭitāḥ
Vocativepaṭita paṭitau paṭitāḥ
Accusativepaṭitam paṭitau paṭitān
Instrumentalpaṭitena paṭitābhyām paṭitaiḥ paṭitebhiḥ
Dativepaṭitāya paṭitābhyām paṭitebhyaḥ
Ablativepaṭitāt paṭitābhyām paṭitebhyaḥ
Genitivepaṭitasya paṭitayoḥ paṭitānām
Locativepaṭite paṭitayoḥ paṭiteṣu

Compound paṭita -

Adverb -paṭitam -paṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria