Declension table of ?pāṭayamāna

Deva

NeuterSingularDualPlural
Nominativepāṭayamānam pāṭayamāne pāṭayamānāni
Vocativepāṭayamāna pāṭayamāne pāṭayamānāni
Accusativepāṭayamānam pāṭayamāne pāṭayamānāni
Instrumentalpāṭayamānena pāṭayamānābhyām pāṭayamānaiḥ
Dativepāṭayamānāya pāṭayamānābhyām pāṭayamānebhyaḥ
Ablativepāṭayamānāt pāṭayamānābhyām pāṭayamānebhyaḥ
Genitivepāṭayamānasya pāṭayamānayoḥ pāṭayamānānām
Locativepāṭayamāne pāṭayamānayoḥ pāṭayamāneṣu

Compound pāṭayamāna -

Adverb -pāṭayamānam -pāṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria