Declension table of ?pāṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativepāṭayiṣyan pāṭayiṣyantau pāṭayiṣyantaḥ
Vocativepāṭayiṣyan pāṭayiṣyantau pāṭayiṣyantaḥ
Accusativepāṭayiṣyantam pāṭayiṣyantau pāṭayiṣyataḥ
Instrumentalpāṭayiṣyatā pāṭayiṣyadbhyām pāṭayiṣyadbhiḥ
Dativepāṭayiṣyate pāṭayiṣyadbhyām pāṭayiṣyadbhyaḥ
Ablativepāṭayiṣyataḥ pāṭayiṣyadbhyām pāṭayiṣyadbhyaḥ
Genitivepāṭayiṣyataḥ pāṭayiṣyatoḥ pāṭayiṣyatām
Locativepāṭayiṣyati pāṭayiṣyatoḥ pāṭayiṣyatsu

Compound pāṭayiṣyat -

Adverb -pāṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria