Conjugation tables of ?maṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmaṇāmi maṇāvaḥ maṇāmaḥ
Secondmaṇasi maṇathaḥ maṇatha
Thirdmaṇati maṇataḥ maṇanti


MiddleSingularDualPlural
Firstmaṇe maṇāvahe maṇāmahe
Secondmaṇase maṇethe maṇadhve
Thirdmaṇate maṇete maṇante


PassiveSingularDualPlural
Firstmaṇye maṇyāvahe maṇyāmahe
Secondmaṇyase maṇyethe maṇyadhve
Thirdmaṇyate maṇyete maṇyante


Imperfect

ActiveSingularDualPlural
Firstamaṇam amaṇāva amaṇāma
Secondamaṇaḥ amaṇatam amaṇata
Thirdamaṇat amaṇatām amaṇan


MiddleSingularDualPlural
Firstamaṇe amaṇāvahi amaṇāmahi
Secondamaṇathāḥ amaṇethām amaṇadhvam
Thirdamaṇata amaṇetām amaṇanta


PassiveSingularDualPlural
Firstamaṇye amaṇyāvahi amaṇyāmahi
Secondamaṇyathāḥ amaṇyethām amaṇyadhvam
Thirdamaṇyata amaṇyetām amaṇyanta


Optative

ActiveSingularDualPlural
Firstmaṇeyam maṇeva maṇema
Secondmaṇeḥ maṇetam maṇeta
Thirdmaṇet maṇetām maṇeyuḥ


MiddleSingularDualPlural
Firstmaṇeya maṇevahi maṇemahi
Secondmaṇethāḥ maṇeyāthām maṇedhvam
Thirdmaṇeta maṇeyātām maṇeran


PassiveSingularDualPlural
Firstmaṇyeya maṇyevahi maṇyemahi
Secondmaṇyethāḥ maṇyeyāthām maṇyedhvam
Thirdmaṇyeta maṇyeyātām maṇyeran


Imperative

ActiveSingularDualPlural
Firstmaṇāni maṇāva maṇāma
Secondmaṇa maṇatam maṇata
Thirdmaṇatu maṇatām maṇantu


MiddleSingularDualPlural
Firstmaṇai maṇāvahai maṇāmahai
Secondmaṇasva maṇethām maṇadhvam
Thirdmaṇatām maṇetām maṇantām


PassiveSingularDualPlural
Firstmaṇyai maṇyāvahai maṇyāmahai
Secondmaṇyasva maṇyethām maṇyadhvam
Thirdmaṇyatām maṇyetām maṇyantām


Future

ActiveSingularDualPlural
Firstmaṇiṣyāmi maṇiṣyāvaḥ maṇiṣyāmaḥ
Secondmaṇiṣyasi maṇiṣyathaḥ maṇiṣyatha
Thirdmaṇiṣyati maṇiṣyataḥ maṇiṣyanti


MiddleSingularDualPlural
Firstmaṇiṣye maṇiṣyāvahe maṇiṣyāmahe
Secondmaṇiṣyase maṇiṣyethe maṇiṣyadhve
Thirdmaṇiṣyate maṇiṣyete maṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmaṇitāsmi maṇitāsvaḥ maṇitāsmaḥ
Secondmaṇitāsi maṇitāsthaḥ maṇitāstha
Thirdmaṇitā maṇitārau maṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamāṇa mamaṇa meṇiva meṇima
Secondmeṇitha mamaṇtha meṇathuḥ meṇa
Thirdmamāṇa meṇatuḥ meṇuḥ


MiddleSingularDualPlural
Firstmeṇe meṇivahe meṇimahe
Secondmeṇiṣe meṇāthe meṇidhve
Thirdmeṇe meṇāte meṇire


Benedictive

ActiveSingularDualPlural
Firstmaṇyāsam maṇyāsva maṇyāsma
Secondmaṇyāḥ maṇyāstam maṇyāsta
Thirdmaṇyāt maṇyāstām maṇyāsuḥ

Participles

Past Passive Participle
maṇta m. n. maṇtā f.

Past Active Participle
maṇtavat m. n. maṇtavatī f.

Present Active Participle
maṇat m. n. maṇantī f.

Present Middle Participle
maṇamāna m. n. maṇamānā f.

Present Passive Participle
maṇyamāna m. n. maṇyamānā f.

Future Active Participle
maṇiṣyat m. n. maṇiṣyantī f.

Future Middle Participle
maṇiṣyamāṇa m. n. maṇiṣyamāṇā f.

Future Passive Participle
maṇitavya m. n. maṇitavyā f.

Future Passive Participle
māṇya m. n. māṇyā f.

Future Passive Participle
maṇanīya m. n. maṇanīyā f.

Perfect Active Participle
meṇivas m. n. meṇuṣī f.

Perfect Middle Participle
meṇāna m. n. meṇānā f.

Indeclinable forms

Infinitive
maṇitum

Absolutive
maṇtvā

Absolutive
-maṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria