Declension table of ?maṇyamāna

Deva

NeuterSingularDualPlural
Nominativemaṇyamānam maṇyamāne maṇyamānāni
Vocativemaṇyamāna maṇyamāne maṇyamānāni
Accusativemaṇyamānam maṇyamāne maṇyamānāni
Instrumentalmaṇyamānena maṇyamānābhyām maṇyamānaiḥ
Dativemaṇyamānāya maṇyamānābhyām maṇyamānebhyaḥ
Ablativemaṇyamānāt maṇyamānābhyām maṇyamānebhyaḥ
Genitivemaṇyamānasya maṇyamānayoḥ maṇyamānānām
Locativemaṇyamāne maṇyamānayoḥ maṇyamāneṣu

Compound maṇyamāna -

Adverb -maṇyamānam -maṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria