Declension table of ?maṇiṣyat

Deva

NeuterSingularDualPlural
Nominativemaṇiṣyat maṇiṣyantī maṇiṣyatī maṇiṣyanti
Vocativemaṇiṣyat maṇiṣyantī maṇiṣyatī maṇiṣyanti
Accusativemaṇiṣyat maṇiṣyantī maṇiṣyatī maṇiṣyanti
Instrumentalmaṇiṣyatā maṇiṣyadbhyām maṇiṣyadbhiḥ
Dativemaṇiṣyate maṇiṣyadbhyām maṇiṣyadbhyaḥ
Ablativemaṇiṣyataḥ maṇiṣyadbhyām maṇiṣyadbhyaḥ
Genitivemaṇiṣyataḥ maṇiṣyatoḥ maṇiṣyatām
Locativemaṇiṣyati maṇiṣyatoḥ maṇiṣyatsu

Adverb -maṇiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria