Declension table of ?maṇiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemaṇiṣyamāṇaḥ maṇiṣyamāṇau maṇiṣyamāṇāḥ
Vocativemaṇiṣyamāṇa maṇiṣyamāṇau maṇiṣyamāṇāḥ
Accusativemaṇiṣyamāṇam maṇiṣyamāṇau maṇiṣyamāṇān
Instrumentalmaṇiṣyamāṇena maṇiṣyamāṇābhyām maṇiṣyamāṇaiḥ maṇiṣyamāṇebhiḥ
Dativemaṇiṣyamāṇāya maṇiṣyamāṇābhyām maṇiṣyamāṇebhyaḥ
Ablativemaṇiṣyamāṇāt maṇiṣyamāṇābhyām maṇiṣyamāṇebhyaḥ
Genitivemaṇiṣyamāṇasya maṇiṣyamāṇayoḥ maṇiṣyamāṇānām
Locativemaṇiṣyamāṇe maṇiṣyamāṇayoḥ maṇiṣyamāṇeṣu

Compound maṇiṣyamāṇa -

Adverb -maṇiṣyamāṇam -maṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria