Declension table of ?maṇyamāna

Deva

MasculineSingularDualPlural
Nominativemaṇyamānaḥ maṇyamānau maṇyamānāḥ
Vocativemaṇyamāna maṇyamānau maṇyamānāḥ
Accusativemaṇyamānam maṇyamānau maṇyamānān
Instrumentalmaṇyamānena maṇyamānābhyām maṇyamānaiḥ maṇyamānebhiḥ
Dativemaṇyamānāya maṇyamānābhyām maṇyamānebhyaḥ
Ablativemaṇyamānāt maṇyamānābhyām maṇyamānebhyaḥ
Genitivemaṇyamānasya maṇyamānayoḥ maṇyamānānām
Locativemaṇyamāne maṇyamānayoḥ maṇyamāneṣu

Compound maṇyamāna -

Adverb -maṇyamānam -maṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria