Declension table of ?maṇantī

Deva

FeminineSingularDualPlural
Nominativemaṇantī maṇantyau maṇantyaḥ
Vocativemaṇanti maṇantyau maṇantyaḥ
Accusativemaṇantīm maṇantyau maṇantīḥ
Instrumentalmaṇantyā maṇantībhyām maṇantībhiḥ
Dativemaṇantyai maṇantībhyām maṇantībhyaḥ
Ablativemaṇantyāḥ maṇantībhyām maṇantībhyaḥ
Genitivemaṇantyāḥ maṇantyoḥ maṇantīnām
Locativemaṇantyām maṇantyoḥ maṇantīṣu

Compound maṇanti - maṇantī -

Adverb -maṇanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria