Declension table of ?maṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemaṇiṣyamāṇā maṇiṣyamāṇe maṇiṣyamāṇāḥ
Vocativemaṇiṣyamāṇe maṇiṣyamāṇe maṇiṣyamāṇāḥ
Accusativemaṇiṣyamāṇām maṇiṣyamāṇe maṇiṣyamāṇāḥ
Instrumentalmaṇiṣyamāṇayā maṇiṣyamāṇābhyām maṇiṣyamāṇābhiḥ
Dativemaṇiṣyamāṇāyai maṇiṣyamāṇābhyām maṇiṣyamāṇābhyaḥ
Ablativemaṇiṣyamāṇāyāḥ maṇiṣyamāṇābhyām maṇiṣyamāṇābhyaḥ
Genitivemaṇiṣyamāṇāyāḥ maṇiṣyamāṇayoḥ maṇiṣyamāṇānām
Locativemaṇiṣyamāṇāyām maṇiṣyamāṇayoḥ maṇiṣyamāṇāsu

Adverb -maṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria