Declension table of ?maṇiṣyat

Deva

MasculineSingularDualPlural
Nominativemaṇiṣyan maṇiṣyantau maṇiṣyantaḥ
Vocativemaṇiṣyan maṇiṣyantau maṇiṣyantaḥ
Accusativemaṇiṣyantam maṇiṣyantau maṇiṣyataḥ
Instrumentalmaṇiṣyatā maṇiṣyadbhyām maṇiṣyadbhiḥ
Dativemaṇiṣyate maṇiṣyadbhyām maṇiṣyadbhyaḥ
Ablativemaṇiṣyataḥ maṇiṣyadbhyām maṇiṣyadbhyaḥ
Genitivemaṇiṣyataḥ maṇiṣyatoḥ maṇiṣyatām
Locativemaṇiṣyati maṇiṣyatoḥ maṇiṣyatsu

Compound maṇiṣyat -

Adverb -maṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria