तिङन्तावली ?मण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममणति मणतः मणन्ति
मध्यममणसि मणथः मणथ
उत्तममणामि मणावः मणामः


आत्मनेपदेएकद्विबहु
प्रथममणते मणेते मणन्ते
मध्यममणसे मणेथे मणध्वे
उत्तममणे मणावहे मणामहे


कर्मणिएकद्विबहु
प्रथममण्यते मण्येते मण्यन्ते
मध्यममण्यसे मण्येथे मण्यध्वे
उत्तममण्ये मण्यावहे मण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमणत् अमणताम् अमणन्
मध्यमअमणः अमणतम् अमणत
उत्तमअमणम् अमणाव अमणाम


आत्मनेपदेएकद्विबहु
प्रथमअमणत अमणेताम् अमणन्त
मध्यमअमणथाः अमणेथाम् अमणध्वम्
उत्तमअमणे अमणावहि अमणामहि


कर्मणिएकद्विबहु
प्रथमअमण्यत अमण्येताम् अमण्यन्त
मध्यमअमण्यथाः अमण्येथाम् अमण्यध्वम्
उत्तमअमण्ये अमण्यावहि अमण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममणेत् मणेताम् मणेयुः
मध्यममणेः मणेतम् मणेत
उत्तममणेयम् मणेव मणेम


आत्मनेपदेएकद्विबहु
प्रथममणेत मणेयाताम् मणेरन्
मध्यममणेथाः मणेयाथाम् मणेध्वम्
उत्तममणेय मणेवहि मणेमहि


कर्मणिएकद्विबहु
प्रथममण्येत मण्येयाताम् मण्येरन्
मध्यममण्येथाः मण्येयाथाम् मण्येध्वम्
उत्तममण्येय मण्येवहि मण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममणतु मणताम् मणन्तु
मध्यममण मणतम् मणत
उत्तममणानि मणाव मणाम


आत्मनेपदेएकद्विबहु
प्रथममणताम् मणेताम् मणन्ताम्
मध्यममणस्व मणेथाम् मणध्वम्
उत्तममणै मणावहै मणामहै


कर्मणिएकद्विबहु
प्रथममण्यताम् मण्येताम् मण्यन्ताम्
मध्यममण्यस्व मण्येथाम् मण्यध्वम्
उत्तममण्यै मण्यावहै मण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममणिष्यति मणिष्यतः मणिष्यन्ति
मध्यममणिष्यसि मणिष्यथः मणिष्यथ
उत्तममणिष्यामि मणिष्यावः मणिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममणिष्यते मणिष्येते मणिष्यन्ते
मध्यममणिष्यसे मणिष्येथे मणिष्यध्वे
उत्तममणिष्ये मणिष्यावहे मणिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममणिता मणितारौ मणितारः
मध्यममणितासि मणितास्थः मणितास्थ
उत्तममणितास्मि मणितास्वः मणितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममाण मेणतुः मेणुः
मध्यममेणिथ ममण्थ मेणथुः मेण
उत्तमममाण ममण मेणिव मेणिम


आत्मनेपदेएकद्विबहु
प्रथममेणे मेणाते मेणिरे
मध्यममेणिषे मेणाथे मेणिध्वे
उत्तममेणे मेणिवहे मेणिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममण्यात् मण्यास्ताम् मण्यासुः
मध्यममण्याः मण्यास्तम् मण्यास्त
उत्तममण्यासम् मण्यास्व मण्यास्म

कृदन्त

क्त
मण्त m. n. मण्ता f.

क्तवतु
मण्तवत् m. n. मण्तवती f.

शतृ
मणत् m. n. मणन्ती f.

शानच्
मणमान m. n. मणमाना f.

शानच् कर्मणि
मण्यमान m. n. मण्यमाना f.

लुडादेश पर
मणिष्यत् m. n. मणिष्यन्ती f.

लुडादेश आत्म
मणिष्यमाण m. n. मणिष्यमाणा f.

तव्य
मणितव्य m. n. मणितव्या f.

यत्
माण्य m. n. माण्या f.

अनीयर्
मणनीय m. n. मणनीया f.

लिडादेश पर
मेणिवस् m. n. मेणुषी f.

लिडादेश आत्म
मेणान m. n. मेणाना f.

अव्यय

तुमुन्
मणितुम्

क्त्वा
मण्त्वा

ल्यप्
॰मण्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria