Declension table of ?maṇitavya

Deva

NeuterSingularDualPlural
Nominativemaṇitavyam maṇitavye maṇitavyāni
Vocativemaṇitavya maṇitavye maṇitavyāni
Accusativemaṇitavyam maṇitavye maṇitavyāni
Instrumentalmaṇitavyena maṇitavyābhyām maṇitavyaiḥ
Dativemaṇitavyāya maṇitavyābhyām maṇitavyebhyaḥ
Ablativemaṇitavyāt maṇitavyābhyām maṇitavyebhyaḥ
Genitivemaṇitavyasya maṇitavyayoḥ maṇitavyānām
Locativemaṇitavye maṇitavyayoḥ maṇitavyeṣu

Compound maṇitavya -

Adverb -maṇitavyam -maṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria