Declension table of ?maṇta

Deva

MasculineSingularDualPlural
Nominativemaṇtaḥ maṇtau maṇtāḥ
Vocativemaṇta maṇtau maṇtāḥ
Accusativemaṇtam maṇtau maṇtān
Instrumentalmaṇtena maṇtābhyām maṇtaiḥ maṇtebhiḥ
Dativemaṇtāya maṇtābhyām maṇtebhyaḥ
Ablativemaṇtāt maṇtābhyām maṇtebhyaḥ
Genitivemaṇtasya maṇtayoḥ maṇtānām
Locativemaṇte maṇtayoḥ maṇteṣu

Compound maṇta -

Adverb -maṇtam -maṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria