Declension table of ?maṇiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemaṇiṣyamāṇam maṇiṣyamāṇe maṇiṣyamāṇāni
Vocativemaṇiṣyamāṇa maṇiṣyamāṇe maṇiṣyamāṇāni
Accusativemaṇiṣyamāṇam maṇiṣyamāṇe maṇiṣyamāṇāni
Instrumentalmaṇiṣyamāṇena maṇiṣyamāṇābhyām maṇiṣyamāṇaiḥ
Dativemaṇiṣyamāṇāya maṇiṣyamāṇābhyām maṇiṣyamāṇebhyaḥ
Ablativemaṇiṣyamāṇāt maṇiṣyamāṇābhyām maṇiṣyamāṇebhyaḥ
Genitivemaṇiṣyamāṇasya maṇiṣyamāṇayoḥ maṇiṣyamāṇānām
Locativemaṇiṣyamāṇe maṇiṣyamāṇayoḥ maṇiṣyamāṇeṣu

Compound maṇiṣyamāṇa -

Adverb -maṇiṣyamāṇam -maṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria