Declension table of ?maṇitavyā

Deva

FeminineSingularDualPlural
Nominativemaṇitavyā maṇitavye maṇitavyāḥ
Vocativemaṇitavye maṇitavye maṇitavyāḥ
Accusativemaṇitavyām maṇitavye maṇitavyāḥ
Instrumentalmaṇitavyayā maṇitavyābhyām maṇitavyābhiḥ
Dativemaṇitavyāyai maṇitavyābhyām maṇitavyābhyaḥ
Ablativemaṇitavyāyāḥ maṇitavyābhyām maṇitavyābhyaḥ
Genitivemaṇitavyāyāḥ maṇitavyayoḥ maṇitavyānām
Locativemaṇitavyāyām maṇitavyayoḥ maṇitavyāsu

Adverb -maṇitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria