Declension table of ?maṇanīya

Deva

NeuterSingularDualPlural
Nominativemaṇanīyam maṇanīye maṇanīyāni
Vocativemaṇanīya maṇanīye maṇanīyāni
Accusativemaṇanīyam maṇanīye maṇanīyāni
Instrumentalmaṇanīyena maṇanīyābhyām maṇanīyaiḥ
Dativemaṇanīyāya maṇanīyābhyām maṇanīyebhyaḥ
Ablativemaṇanīyāt maṇanīyābhyām maṇanīyebhyaḥ
Genitivemaṇanīyasya maṇanīyayoḥ maṇanīyānām
Locativemaṇanīye maṇanīyayoḥ maṇanīyeṣu

Compound maṇanīya -

Adverb -maṇanīyam -maṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria