Declension table of ?meṇāna

Deva

MasculineSingularDualPlural
Nominativemeṇānaḥ meṇānau meṇānāḥ
Vocativemeṇāna meṇānau meṇānāḥ
Accusativemeṇānam meṇānau meṇānān
Instrumentalmeṇānena meṇānābhyām meṇānaiḥ meṇānebhiḥ
Dativemeṇānāya meṇānābhyām meṇānebhyaḥ
Ablativemeṇānāt meṇānābhyām meṇānebhyaḥ
Genitivemeṇānasya meṇānayoḥ meṇānānām
Locativemeṇāne meṇānayoḥ meṇāneṣu

Compound meṇāna -

Adverb -meṇānam -meṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria