Declension table of ?maṇitavya

Deva

MasculineSingularDualPlural
Nominativemaṇitavyaḥ maṇitavyau maṇitavyāḥ
Vocativemaṇitavya maṇitavyau maṇitavyāḥ
Accusativemaṇitavyam maṇitavyau maṇitavyān
Instrumentalmaṇitavyena maṇitavyābhyām maṇitavyaiḥ maṇitavyebhiḥ
Dativemaṇitavyāya maṇitavyābhyām maṇitavyebhyaḥ
Ablativemaṇitavyāt maṇitavyābhyām maṇitavyebhyaḥ
Genitivemaṇitavyasya maṇitavyayoḥ maṇitavyānām
Locativemaṇitavye maṇitavyayoḥ maṇitavyeṣu

Compound maṇitavya -

Adverb -maṇitavyam -maṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria