Declension table of ?maṇtavatī

Deva

FeminineSingularDualPlural
Nominativemaṇtavatī maṇtavatyau maṇtavatyaḥ
Vocativemaṇtavati maṇtavatyau maṇtavatyaḥ
Accusativemaṇtavatīm maṇtavatyau maṇtavatīḥ
Instrumentalmaṇtavatyā maṇtavatībhyām maṇtavatībhiḥ
Dativemaṇtavatyai maṇtavatībhyām maṇtavatībhyaḥ
Ablativemaṇtavatyāḥ maṇtavatībhyām maṇtavatībhyaḥ
Genitivemaṇtavatyāḥ maṇtavatyoḥ maṇtavatīnām
Locativemaṇtavatyām maṇtavatyoḥ maṇtavatīṣu

Compound maṇtavati - maṇtavatī -

Adverb -maṇtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria