Declension table of ?maṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativemaṇiṣyantī maṇiṣyantyau maṇiṣyantyaḥ
Vocativemaṇiṣyanti maṇiṣyantyau maṇiṣyantyaḥ
Accusativemaṇiṣyantīm maṇiṣyantyau maṇiṣyantīḥ
Instrumentalmaṇiṣyantyā maṇiṣyantībhyām maṇiṣyantībhiḥ
Dativemaṇiṣyantyai maṇiṣyantībhyām maṇiṣyantībhyaḥ
Ablativemaṇiṣyantyāḥ maṇiṣyantībhyām maṇiṣyantībhyaḥ
Genitivemaṇiṣyantyāḥ maṇiṣyantyoḥ maṇiṣyantīnām
Locativemaṇiṣyantyām maṇiṣyantyoḥ maṇiṣyantīṣu

Compound maṇiṣyanti - maṇiṣyantī -

Adverb -maṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria