Conjugation tables of ?kraṃś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkraṃśāmi kraṃśāvaḥ kraṃśāmaḥ
Secondkraṃśasi kraṃśathaḥ kraṃśatha
Thirdkraṃśati kraṃśataḥ kraṃśanti


MiddleSingularDualPlural
Firstkraṃśe kraṃśāvahe kraṃśāmahe
Secondkraṃśase kraṃśethe kraṃśadhve
Thirdkraṃśate kraṃśete kraṃśante


PassiveSingularDualPlural
Firstkraṃśye kraṃśyāvahe kraṃśyāmahe
Secondkraṃśyase kraṃśyethe kraṃśyadhve
Thirdkraṃśyate kraṃśyete kraṃśyante


Imperfect

ActiveSingularDualPlural
Firstakraṃśam akraṃśāva akraṃśāma
Secondakraṃśaḥ akraṃśatam akraṃśata
Thirdakraṃśat akraṃśatām akraṃśan


MiddleSingularDualPlural
Firstakraṃśe akraṃśāvahi akraṃśāmahi
Secondakraṃśathāḥ akraṃśethām akraṃśadhvam
Thirdakraṃśata akraṃśetām akraṃśanta


PassiveSingularDualPlural
Firstakraṃśye akraṃśyāvahi akraṃśyāmahi
Secondakraṃśyathāḥ akraṃśyethām akraṃśyadhvam
Thirdakraṃśyata akraṃśyetām akraṃśyanta


Optative

ActiveSingularDualPlural
Firstkraṃśeyam kraṃśeva kraṃśema
Secondkraṃśeḥ kraṃśetam kraṃśeta
Thirdkraṃśet kraṃśetām kraṃśeyuḥ


MiddleSingularDualPlural
Firstkraṃśeya kraṃśevahi kraṃśemahi
Secondkraṃśethāḥ kraṃśeyāthām kraṃśedhvam
Thirdkraṃśeta kraṃśeyātām kraṃśeran


PassiveSingularDualPlural
Firstkraṃśyeya kraṃśyevahi kraṃśyemahi
Secondkraṃśyethāḥ kraṃśyeyāthām kraṃśyedhvam
Thirdkraṃśyeta kraṃśyeyātām kraṃśyeran


Imperative

ActiveSingularDualPlural
Firstkraṃśāni kraṃśāva kraṃśāma
Secondkraṃśa kraṃśatam kraṃśata
Thirdkraṃśatu kraṃśatām kraṃśantu


MiddleSingularDualPlural
Firstkraṃśai kraṃśāvahai kraṃśāmahai
Secondkraṃśasva kraṃśethām kraṃśadhvam
Thirdkraṃśatām kraṃśetām kraṃśantām


PassiveSingularDualPlural
Firstkraṃśyai kraṃśyāvahai kraṃśyāmahai
Secondkraṃśyasva kraṃśyethām kraṃśyadhvam
Thirdkraṃśyatām kraṃśyetām kraṃśyantām


Future

ActiveSingularDualPlural
Firstkraṃśiṣyāmi kraṃśiṣyāvaḥ kraṃśiṣyāmaḥ
Secondkraṃśiṣyasi kraṃśiṣyathaḥ kraṃśiṣyatha
Thirdkraṃśiṣyati kraṃśiṣyataḥ kraṃśiṣyanti


MiddleSingularDualPlural
Firstkraṃśiṣye kraṃśiṣyāvahe kraṃśiṣyāmahe
Secondkraṃśiṣyase kraṃśiṣyethe kraṃśiṣyadhve
Thirdkraṃśiṣyate kraṃśiṣyete kraṃśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkraṃśitāsmi kraṃśitāsvaḥ kraṃśitāsmaḥ
Secondkraṃśitāsi kraṃśitāsthaḥ kraṃśitāstha
Thirdkraṃśitā kraṃśitārau kraṃśitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakraṃśa cakraṃśiva cakraṃśima
Secondcakraṃśitha cakraṃśathuḥ cakraṃśa
Thirdcakraṃśa cakraṃśatuḥ cakraṃśuḥ


MiddleSingularDualPlural
Firstcakraṃśe cakraṃśivahe cakraṃśimahe
Secondcakraṃśiṣe cakraṃśāthe cakraṃśidhve
Thirdcakraṃśe cakraṃśāte cakraṃśire


Benedictive

ActiveSingularDualPlural
Firstkraṃśyāsam kraṃśyāsva kraṃśyāsma
Secondkraṃśyāḥ kraṃśyāstam kraṃśyāsta
Thirdkraṃśyāt kraṃśyāstām kraṃśyāsuḥ

Participles

Past Passive Participle
kraṃśita m. n. kraṃśitā f.

Past Active Participle
kraṃśitavat m. n. kraṃśitavatī f.

Present Active Participle
kraṃśat m. n. kraṃśantī f.

Present Middle Participle
kraṃśamāna m. n. kraṃśamānā f.

Present Passive Participle
kraṃśyamāna m. n. kraṃśyamānā f.

Future Active Participle
kraṃśiṣyat m. n. kraṃśiṣyantī f.

Future Middle Participle
kraṃśiṣyamāṇa m. n. kraṃśiṣyamāṇā f.

Future Passive Participle
kraṃśitavya m. n. kraṃśitavyā f.

Future Passive Participle
kraṃśya m. n. kraṃśyā f.

Future Passive Participle
kraṃśanīya m. n. kraṃśanīyā f.

Perfect Active Participle
cakraṃśvas m. n. cakraṃśuṣī f.

Perfect Middle Participle
cakraṃśāna m. n. cakraṃśānā f.

Indeclinable forms

Infinitive
kraṃśitum

Absolutive
kraṃśitvā

Absolutive
-kraṃśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria