Declension table of ?kraṃśita

Deva

NeuterSingularDualPlural
Nominativekraṃśitam kraṃśite kraṃśitāni
Vocativekraṃśita kraṃśite kraṃśitāni
Accusativekraṃśitam kraṃśite kraṃśitāni
Instrumentalkraṃśitena kraṃśitābhyām kraṃśitaiḥ
Dativekraṃśitāya kraṃśitābhyām kraṃśitebhyaḥ
Ablativekraṃśitāt kraṃśitābhyām kraṃśitebhyaḥ
Genitivekraṃśitasya kraṃśitayoḥ kraṃśitānām
Locativekraṃśite kraṃśitayoḥ kraṃśiteṣu

Compound kraṃśita -

Adverb -kraṃśitam -kraṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria