Declension table of ?kraṃśitā

Deva

FeminineSingularDualPlural
Nominativekraṃśitā kraṃśite kraṃśitāḥ
Vocativekraṃśite kraṃśite kraṃśitāḥ
Accusativekraṃśitām kraṃśite kraṃśitāḥ
Instrumentalkraṃśitayā kraṃśitābhyām kraṃśitābhiḥ
Dativekraṃśitāyai kraṃśitābhyām kraṃśitābhyaḥ
Ablativekraṃśitāyāḥ kraṃśitābhyām kraṃśitābhyaḥ
Genitivekraṃśitāyāḥ kraṃśitayoḥ kraṃśitānām
Locativekraṃśitāyām kraṃśitayoḥ kraṃśitāsu

Adverb -kraṃśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria