Declension table of ?cakraṃśāna

Deva

NeuterSingularDualPlural
Nominativecakraṃśānam cakraṃśāne cakraṃśānāni
Vocativecakraṃśāna cakraṃśāne cakraṃśānāni
Accusativecakraṃśānam cakraṃśāne cakraṃśānāni
Instrumentalcakraṃśānena cakraṃśānābhyām cakraṃśānaiḥ
Dativecakraṃśānāya cakraṃśānābhyām cakraṃśānebhyaḥ
Ablativecakraṃśānāt cakraṃśānābhyām cakraṃśānebhyaḥ
Genitivecakraṃśānasya cakraṃśānayoḥ cakraṃśānānām
Locativecakraṃśāne cakraṃśānayoḥ cakraṃśāneṣu

Compound cakraṃśāna -

Adverb -cakraṃśānam -cakraṃśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria