Declension table of ?kraṃśiṣyat

Deva

MasculineSingularDualPlural
Nominativekraṃśiṣyan kraṃśiṣyantau kraṃśiṣyantaḥ
Vocativekraṃśiṣyan kraṃśiṣyantau kraṃśiṣyantaḥ
Accusativekraṃśiṣyantam kraṃśiṣyantau kraṃśiṣyataḥ
Instrumentalkraṃśiṣyatā kraṃśiṣyadbhyām kraṃśiṣyadbhiḥ
Dativekraṃśiṣyate kraṃśiṣyadbhyām kraṃśiṣyadbhyaḥ
Ablativekraṃśiṣyataḥ kraṃśiṣyadbhyām kraṃśiṣyadbhyaḥ
Genitivekraṃśiṣyataḥ kraṃśiṣyatoḥ kraṃśiṣyatām
Locativekraṃśiṣyati kraṃśiṣyatoḥ kraṃśiṣyatsu

Compound kraṃśiṣyat -

Adverb -kraṃśiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria