Declension table of ?cakraṃśvas

Deva

NeuterSingularDualPlural
Nominativecakraṃśvat cakraṃśuṣī cakraṃśvāṃsi
Vocativecakraṃśvat cakraṃśuṣī cakraṃśvāṃsi
Accusativecakraṃśvat cakraṃśuṣī cakraṃśvāṃsi
Instrumentalcakraṃśuṣā cakraṃśvadbhyām cakraṃśvadbhiḥ
Dativecakraṃśuṣe cakraṃśvadbhyām cakraṃśvadbhyaḥ
Ablativecakraṃśuṣaḥ cakraṃśvadbhyām cakraṃśvadbhyaḥ
Genitivecakraṃśuṣaḥ cakraṃśuṣoḥ cakraṃśuṣām
Locativecakraṃśuṣi cakraṃśuṣoḥ cakraṃśvatsu

Compound cakraṃśvat -

Adverb -cakraṃśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria