Declension table of ?kraṃśatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kraṃśat | kraṃśantī kraṃśatī | kraṃśanti |
Vocative | kraṃśat | kraṃśantī kraṃśatī | kraṃśanti |
Accusative | kraṃśat | kraṃśantī kraṃśatī | kraṃśanti |
Instrumental | kraṃśatā | kraṃśadbhyām | kraṃśadbhiḥ |
Dative | kraṃśate | kraṃśadbhyām | kraṃśadbhyaḥ |
Ablative | kraṃśataḥ | kraṃśadbhyām | kraṃśadbhyaḥ |
Genitive | kraṃśataḥ | kraṃśatoḥ | kraṃśatām |
Locative | kraṃśati | kraṃśatoḥ | kraṃśatsu |